कीर्ति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कीर्तिः
कीर्ती
कीर्तयः
સંબોધન
कीर्ते
कीर्ती
कीर्तयः
દ્વિતીયા
कीर्तिम्
कीर्ती
कीर्तीः
તૃતીયા
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ચતુર્થી
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
પંચમી
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ષષ્ઠી
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
સપ્તમી
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कीर्तिः
कीर्ती
कीर्तयः
સંબોધન
कीर्ते
कीर्ती
कीर्तयः
દ્વિતીયા
कीर्तिम्
कीर्ती
कीर्तीः
તૃતીયા
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ચતુર્થી
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
પંચમી
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ષષ્ઠી
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
સપ્તમી
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु