कीर्तनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
સંબોધન
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
દ્વિતીયા
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
તૃતીયા
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
ચતુર્થી
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
પંચમી
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ષષ્ઠી
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
સપ્તમી
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कीर्तनीयः
कीर्तनीयौ
कीर्तनीयाः
સંબોધન
कीर्तनीय
कीर्तनीयौ
कीर्तनीयाः
દ્વિતીયા
कीर्तनीयम्
कीर्तनीयौ
कीर्तनीयान्
તૃતીયા
कीर्तनीयेन
कीर्तनीयाभ्याम्
कीर्तनीयैः
ચતુર્થી
कीर्तनीयाय
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
પંચમી
कीर्तनीयात् / कीर्तनीयाद्
कीर्तनीयाभ्याम्
कीर्तनीयेभ्यः
ષષ્ઠી
कीर्तनीयस्य
कीर्तनीययोः
कीर्तनीयानाम्
સપ્તમી
कीर्तनीये
कीर्तनीययोः
कीर्तनीयेषु


અન્ય