किरत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
किरन्
किरन्तौ
किरन्तः
સંબોધન
किरन्
किरन्तौ
किरन्तः
દ્વિતીયા
किरन्तम्
किरन्तौ
किरतः
તૃતીયા
किरता
किरद्भ्याम्
किरद्भिः
ચતુર્થી
किरते
किरद्भ्याम्
किरद्भ्यः
પંચમી
किरतः
किरद्भ्याम्
किरद्भ्यः
ષષ્ઠી
किरतः
किरतोः
किरताम्
સપ્તમી
किरति
किरतोः
किरत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
किरन्
किरन्तौ
किरन्तः
સંબોધન
किरन्
किरन्तौ
किरन्तः
દ્વિતીયા
किरन्तम्
किरन्तौ
किरतः
તૃતીયા
किरता
किरद्भ्याम्
किरद्भिः
ચતુર્થી
किरते
किरद्भ्याम्
किरद्भ्यः
પંચમી
किरतः
किरद्भ्याम्
किरद्भ्यः
ષષ્ઠી
किरतः
किरतोः
किरताम्
સપ્તમી
किरति
किरतोः
किरत्सु


અન્ય