किंवत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
किंवान्
किंवन्तौ
किंवन्तः
સંબોધન
किंवन्
किंवन्तौ
किंवन्तः
દ્વિતીયા
किंवन्तम्
किंवन्तौ
किंवतः
તૃતીયા
किंवता
किंवद्भ्याम्
किंवद्भिः
ચતુર્થી
किंवते
किंवद्भ्याम्
किंवद्भ्यः
પંચમી
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
ષષ્ઠી
किंवतः
किंवतोः
किंवताम्
સપ્તમી
किंवति
किंवतोः
किंवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
किंवान्
किंवन्तौ
किंवन्तः
સંબોધન
किंवन्
किंवन्तौ
किंवन्तः
દ્વિતીયા
किंवन्तम्
किंवन्तौ
किंवतः
તૃતીયા
किंवता
किंवद्भ्याम्
किंवद्भिः
ચતુર્થી
किंवते
किंवद्भ्याम्
किंवद्भ्यः
પંચમી
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
ષષ્ઠી
किंवतः
किंवतोः
किंवताम्
સપ્તમી
किंवति
किंवतोः
किंवत्सु


અન્ય