कासितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कासितव्यः
कासितव्यौ
कासितव्याः
സംബോധന
कासितव्य
कासितव्यौ
कासितव्याः
ദ്വിതീയാ
कासितव्यम्
कासितव्यौ
कासितव्यान्
തൃതീയാ
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ചതുർഥീ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
പഞ്ചമീ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ഷഷ്ഠീ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
സപ്തമീ
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कासितव्यः
कासितव्यौ
कासितव्याः
സംബോധന
कासितव्य
कासितव्यौ
कासितव्याः
ദ്വിതീയാ
कासितव्यम्
कासितव्यौ
कासितव्यान्
തൃതീയാ
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ചതുർഥീ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
പഞ്ചമീ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ഷഷ്ഠീ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
സപ്തമീ
कासितव्ये
कासितव्ययोः
कासितव्येषु


മറ്റുള്ളവ