कासितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कासितव्यः
कासितव्यौ
कासितव्याः
સંબોધન
कासितव्य
कासितव्यौ
कासितव्याः
દ્વિતીયા
कासितव्यम्
कासितव्यौ
कासितव्यान्
તૃતીયા
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ચતુર્થી
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
પંચમી
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ષષ્ઠી
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
સપ્તમી
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कासितव्यः
कासितव्यौ
कासितव्याः
સંબોધન
कासितव्य
कासितव्यौ
कासितव्याः
દ્વિતીયા
कासितव्यम्
कासितव्यौ
कासितव्यान्
તૃતીયા
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ચતુર્થી
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
પંચમી
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ષષ્ઠી
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
સપ્તમી
कासितव्ये
कासितव्ययोः
कासितव्येषु


અન્ય