कासित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कासितः
कासितौ
कासिताः
સંબોધન
कासित
कासितौ
कासिताः
દ્વિતીયા
कासितम्
कासितौ
कासितान्
તૃતીયા
कासितेन
कासिताभ्याम्
कासितैः
ચતુર્થી
कासिताय
कासिताभ्याम्
कासितेभ्यः
પંચમી
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
ષષ્ઠી
कासितस्य
कासितयोः
कासितानाम्
સપ્તમી
कासिते
कासितयोः
कासितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कासितः
कासितौ
कासिताः
સંબોધન
कासित
कासितौ
कासिताः
દ્વિતીયા
कासितम्
कासितौ
कासितान्
તૃતીયા
कासितेन
कासिताभ्याम्
कासितैः
ચતુર્થી
कासिताय
कासिताभ्याम्
कासितेभ्यः
પંચમી
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
ષષ્ઠી
कासितस्य
कासितयोः
कासितानाम्
સપ્તમી
कासिते
कासितयोः
कासितेषु


અન્ય