कासमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कासमानः
कासमानौ
कासमानाः
સંબોધન
कासमान
कासमानौ
कासमानाः
દ્વિતીયા
कासमानम्
कासमानौ
कासमानान्
તૃતીયા
कासमानेन
कासमानाभ्याम्
कासमानैः
ચતુર્થી
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
પંચમી
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
ષષ્ઠી
कासमानस्य
कासमानयोः
कासमानानाम्
સપ્તમી
कासमाने
कासमानयोः
कासमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कासमानः
कासमानौ
कासमानाः
સંબોધન
कासमान
कासमानौ
कासमानाः
દ્વિતીયા
कासमानम्
कासमानौ
कासमानान्
તૃતીયા
कासमानेन
कासमानाभ्याम्
कासमानैः
ચતુર્થી
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
પંચમી
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
ષષ્ઠી
कासमानस्य
कासमानयोः
कासमानानाम्
સપ્તમી
कासमाने
कासमानयोः
कासमानेषु


અન્ય