काशित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
काशितः
काशितौ
काशिताः
സംബോധന
काशित
काशितौ
काशिताः
ദ്വിതീയാ
काशितम्
काशितौ
काशितान्
തൃതീയാ
काशितेन
काशिताभ्याम्
काशितैः
ചതുർഥീ
काशिताय
काशिताभ्याम्
काशितेभ्यः
പഞ്ചമീ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ഷഷ്ഠീ
काशितस्य
काशितयोः
काशितानाम्
സപ്തമീ
काशिते
काशितयोः
काशितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
काशितः
काशितौ
काशिताः
സംബോധന
काशित
काशितौ
काशिताः
ദ്വിതീയാ
काशितम्
काशितौ
काशितान्
തൃതീയാ
काशितेन
काशिताभ्याम्
काशितैः
ചതുർഥീ
काशिताय
काशिताभ्याम्
काशितेभ्यः
പഞ്ചമീ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ഷഷ്ഠീ
काशितस्य
काशितयोः
काशितानाम्
സപ്തമീ
काशिते
काशितयोः
काशितेषु


മറ്റുള്ളവ