काशित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काशितः
काशितौ
काशिताः
સંબોધન
काशित
काशितौ
काशिताः
દ્વિતીયા
काशितम्
काशितौ
काशितान्
તૃતીયા
काशितेन
काशिताभ्याम्
काशितैः
ચતુર્થી
काशिताय
काशिताभ्याम्
काशितेभ्यः
પંચમી
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ષષ્ઠી
काशितस्य
काशितयोः
काशितानाम्
સપ્તમી
काशिते
काशितयोः
काशितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काशितः
काशितौ
काशिताः
સંબોધન
काशित
काशितौ
काशिताः
દ્વિતીયા
काशितम्
काशितौ
काशितान्
તૃતીયા
काशितेन
काशिताभ्याम्
काशितैः
ચતુર્થી
काशिताय
काशिताभ्याम्
काशितेभ्यः
પંચમી
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ષષ્ઠી
काशितस्य
काशितयोः
काशितानाम्
સપ્તમી
काशिते
काशितयोः
काशितेषु


અન્ય