कालिङ्ग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
സംബോധന
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ദ്വിതീയാ
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
തൃതീയാ
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ചതുർഥീ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
പഞ്ചമീ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ഷഷ്ഠീ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
സപ്തമീ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
സംബോധന
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ദ്വിതീയാ
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
തൃതീയാ
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ചതുർഥീ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
പഞ്ചമീ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ഷഷ്ഠീ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
സപ്തമീ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु