कालिङ्ग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
સંબોધન
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
દ્વિતીયા
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
તૃતીયા
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ચતુર્થી
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
પંચમી
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ષષ્ઠી
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
સપ્તમી
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
સંબોધન
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
દ્વિતીયા
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
તૃતીયા
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ચતુર્થી
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
પંચમી
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ષષ્ઠી
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
સપ્તમી
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु