कालरात्री ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कालरात्री
कालरात्र्यौ
कालरात्र्यः
സംബോധന
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ദ്വിതീയാ
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
തൃതീയാ
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ചതുർഥീ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
പഞ്ചമീ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ഷഷ്ഠീ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
സപ്തമീ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कालरात्री
कालरात्र्यौ
कालरात्र्यः
സംബോധന
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ദ്വിതീയാ
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
തൃതീയാ
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ചതുർഥീ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
പഞ്ചമീ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ഷഷ്ഠീ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
സപ്തമീ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु