कालरात्री શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कालरात्री
कालरात्र्यौ
कालरात्र्यः
સંબોધન
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
દ્વિતીયા
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
તૃતીયા
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ચતુર્થી
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
પંચમી
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ષષ્ઠી
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
સપ્તમી
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कालरात्री
कालरात्र्यौ
कालरात्र्यः
સંબોધન
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
દ્વિતીયા
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
તૃતીયા
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ચતુર્થી
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
પંચમી
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ષષ્ઠી
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
સપ્તમી
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु