कार्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कार्णः
कार्णौ
कार्णाः
સંબોધન
कार्ण
कार्णौ
कार्णाः
દ્વિતીયા
कार्णम्
कार्णौ
कार्णान्
તૃતીયા
कार्णेन
कार्णाभ्याम्
कार्णैः
ચતુર્થી
कार्णाय
कार्णाभ्याम्
कार्णेभ्यः
પંચમી
कार्णात् / कार्णाद्
कार्णाभ्याम्
कार्णेभ्यः
ષષ્ઠી
कार्णस्य
कार्णयोः
कार्णानाम्
સપ્તમી
कार्णे
कार्णयोः
कार्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कार्णः
कार्णौ
कार्णाः
સંબોધન
कार्ण
कार्णौ
कार्णाः
દ્વિતીયા
कार्णम्
कार्णौ
कार्णान्
તૃતીયા
कार्णेन
कार्णाभ्याम्
कार्णैः
ચતુર્થી
कार्णाय
कार्णाभ्याम्
कार्णेभ्यः
પંચમી
कार्णात् / कार्णाद्
कार्णाभ्याम्
कार्णेभ्यः
ષષ્ઠી
कार्णस्य
कार्णयोः
कार्णानाम्
સપ્તમી
कार्णे
कार्णयोः
कार्णेषु