कार्कटेलव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
સંબોધન
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
દ્વિતીયા
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
તૃતીયા
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ચતુર્થી
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
પંચમી
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ષષ્ઠી
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
સપ્તમી
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
સંબોધન
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
દ્વિતીયા
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
તૃતીયા
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ચતુર્થી
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
પંચમી
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ષષ્ઠી
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
સપ્તમી
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु


અન્ય