कारागार શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कारागारम्
कारागारे
कारागाराणि
સંબોધન
कारागार
कारागारे
कारागाराणि
દ્વિતીયા
कारागारम्
कारागारे
कारागाराणि
તૃતીયા
कारागारेण
कारागाराभ्याम्
कारागारैः
ચતુર્થી
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
પંચમી
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
ષષ્ઠી
कारागारस्य
कारागारयोः
कारागाराणाम्
સપ્તમી
कारागारे
कारागारयोः
कारागारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कारागारम्
कारागारे
कारागाराणि
સંબોધન
कारागार
कारागारे
कारागाराणि
દ્વિતીયા
कारागारम्
कारागारे
कारागाराणि
તૃતીયા
कारागारेण
कारागाराभ्याम्
कारागारैः
ચતુર્થી
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
પંચમી
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
ષષ્ઠી
कारागारस्य
कारागारयोः
कारागाराणाम्
સપ્તમી
कारागारे
कारागारयोः
कारागारेषु