कारवीरेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
સંબોધન
कारवीरेय
कारवीरेयौ
कारवीरेयाः
દ્વિતીયા
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
તૃતીયા
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ચતુર્થી
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
પંચમી
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ષષ્ઠી
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
સપ્તમી
कारवीरेये
कारवीरेययोः
कारवीरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
સંબોધન
कारवीरेय
कारवीरेयौ
कारवीरेयाः
દ્વિતીયા
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
તૃતીયા
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ચતુર્થી
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
પંચમી
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ષષ્ઠી
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
સપ્તમી
कारवीरेये
कारवीरेययोः
कारवीरेयेषु


અન્ય