कायत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कायन्
कायन्तौ
कायन्तः
સંબોધન
कायन्
कायन्तौ
कायन्तः
દ્વિતીયા
कायन्तम्
कायन्तौ
कायतः
તૃતીયા
कायता
कायद्भ्याम्
कायद्भिः
ચતુર્થી
कायते
कायद्भ्याम्
कायद्भ्यः
પંચમી
कायतः
कायद्भ्याम्
कायद्भ्यः
ષષ્ઠી
कायतः
कायतोः
कायताम्
સપ્તમી
कायति
कायतोः
कायत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कायन्
कायन्तौ
कायन्तः
સંબોધન
कायन्
कायन्तौ
कायन्तः
દ્વિતીયા
कायन्तम्
कायन्तौ
कायतः
તૃતીયા
कायता
कायद्भ्याम्
कायद्भिः
ચતુર્થી
कायते
कायद्भ्याम्
कायद्भ्यः
પંચમી
कायतः
कायद्भ्याम्
कायद्भ्यः
ષષ્ઠી
कायतः
कायतोः
कायताम्
સપ્તમી
कायति
कायतोः
कायत्सु


અન્ય