काम्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काम्यः
काम्यौ
काम्याः
સંબોધન
काम्य
काम्यौ
काम्याः
દ્વિતીયા
काम्यम्
काम्यौ
काम्यान्
તૃતીયા
काम्येन
काम्याभ्याम्
काम्यैः
ચતુર્થી
काम्याय
काम्याभ्याम्
काम्येभ्यः
પંચમી
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
ષષ્ઠી
काम्यस्य
काम्ययोः
काम्यानाम्
સપ્તમી
काम्ये
काम्ययोः
काम्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काम्यः
काम्यौ
काम्याः
સંબોધન
काम्य
काम्यौ
काम्याः
દ્વિતીયા
काम्यम्
काम्यौ
काम्यान्
તૃતીયા
काम्येन
काम्याभ्याम्
काम्यैः
ચતુર્થી
काम्याय
काम्याभ्याम्
काम्येभ्यः
પંચમી
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
ષષ્ઠી
काम्यस्य
काम्ययोः
काम्यानाम्
સપ્તમી
काम्ये
काम्ययोः
काम्येषु


અન્ય