काम શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कामः
कामौ
कामाः
સંબોધન
काम
कामौ
कामाः
દ્વિતીયા
कामम्
कामौ
कामान्
તૃતીયા
कामेन
कामाभ्याम्
कामैः
ચતુર્થી
कामाय
कामाभ्याम्
कामेभ्यः
પંચમી
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
ષષ્ઠી
कामस्य
कामयोः
कामानाम्
સપ્તમી
कामे
कामयोः
कामेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कामः
कामौ
कामाः
સંબોધન
काम
कामौ
कामाः
દ્વિતીયા
कामम्
कामौ
कामान्
તૃતીયા
कामेन
कामाभ्याम्
कामैः
ચતુર્થી
कामाय
कामाभ्याम्
कामेभ्यः
પંચમી
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
ષષ્ઠી
कामस्य
कामयोः
कामानाम्
સપ્તમી
कामे
कामयोः
कामेषु


અન્ય