कान्थिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कान्थिकः
कान्थिकौ
कान्थिकाः
സംബോധന
कान्थिक
कान्थिकौ
कान्थिकाः
ദ്വിതീയാ
कान्थिकम्
कान्थिकौ
कान्थिकान्
തൃതീയാ
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ചതുർഥീ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
പഞ്ചമീ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ഷഷ്ഠീ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
സപ്തമീ
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कान्थिकः
कान्थिकौ
कान्थिकाः
സംബോധന
कान्थिक
कान्थिकौ
कान्थिकाः
ദ്വിതീയാ
कान्थिकम्
कान्थिकौ
कान्थिकान्
തൃതീയാ
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ചതുർഥീ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
പഞ്ചമീ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ഷഷ്ഠീ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
സപ്തമീ
कान्थिके
कान्थिकयोः
कान्थिकेषु


മറ്റുള്ളവ