कान्थिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कान्थिकः
कान्थिकौ
कान्थिकाः
સંબોધન
कान्थिक
कान्थिकौ
कान्थिकाः
દ્વિતીયા
कान्थिकम्
कान्थिकौ
कान्थिकान्
તૃતીયા
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ચતુર્થી
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
પંચમી
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ષષ્ઠી
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
સપ્તમી
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कान्थिकः
कान्थिकौ
कान्थिकाः
સંબોધન
कान्थिक
कान्थिकौ
कान्थिकाः
દ્વિતીયા
कान्थिकम्
कान्थिकौ
कान्थिकान्
તૃતીયા
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ચતુર્થી
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
પંચમી
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ષષ્ઠી
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
સપ્તમી
कान्थिके
कान्थिकयोः
कान्थिकेषु


અન્ય