काथिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काथिकः
काथिकौ
काथिकाः
સંબોધન
काथिक
काथिकौ
काथिकाः
દ્વિતીયા
काथिकम्
काथिकौ
काथिकान्
તૃતીયા
काथिकेन
काथिकाभ्याम्
काथिकैः
ચતુર્થી
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
પંચમી
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
ષષ્ઠી
काथिकस्य
काथिकयोः
काथिकानाम्
સપ્તમી
काथिके
काथिकयोः
काथिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काथिकः
काथिकौ
काथिकाः
સંબોધન
काथिक
काथिकौ
काथिकाः
દ્વિતીયા
काथिकम्
काथिकौ
काथिकान्
તૃતીયા
काथिकेन
काथिकाभ्याम्
काथिकैः
ચતુર્થી
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
પંચમી
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
ષષ્ઠી
काथिकस्य
काथिकयोः
काथिकानाम्
સપ્તમી
काथिके
काथिकयोः
काथिकेषु


અન્ય