काथनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काथनीयः
काथनीयौ
काथनीयाः
સંબોધન
काथनीय
काथनीयौ
काथनीयाः
દ્વિતીયા
काथनीयम्
काथनीयौ
काथनीयान्
તૃતીયા
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
ચતુર્થી
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
પંચમી
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
ષષ્ઠી
काथनीयस्य
काथनीययोः
काथनीयानाम्
સપ્તમી
काथनीये
काथनीययोः
काथनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काथनीयः
काथनीयौ
काथनीयाः
સંબોધન
काथनीय
काथनीयौ
काथनीयाः
દ્વિતીયા
काथनीयम्
काथनीयौ
काथनीयान्
તૃતીયા
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
ચતુર્થી
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
પંચમી
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
ષષ્ઠી
काथनीयस्य
काथनीययोः
काथनीयानाम्
સપ્તમી
काथनीये
काथनीययोः
काथनीयेषु


અન્ય