काण्ड ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
काण्डः
काण्डौ
काण्डाः
സംബോധന
काण्ड
काण्डौ
काण्डाः
ദ്വിതീയാ
काण्डम्
काण्डौ
काण्डान्
തൃതീയാ
काण्डेन
काण्डाभ्याम्
काण्डैः
ചതുർഥീ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
പഞ്ചമീ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ഷഷ്ഠീ
काण्डस्य
काण्डयोः
काण्डानाम्
സപ്തമീ
काण्डे
काण्डयोः
काण्डेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
काण्डः
काण्डौ
काण्डाः
സംബോധന
काण्ड
काण्डौ
काण्डाः
ദ്വിതീയാ
काण्डम्
काण्डौ
काण्डान्
തൃതീയാ
काण्डेन
काण्डाभ्याम्
काण्डैः
ചതുർഥീ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
പഞ്ചമീ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ഷഷ്ഠീ
काण्डस्य
काण्डयोः
काण्डानाम्
സപ്തമീ
काण्डे
काण्डयोः
काण्डेषु


മറ്റുള്ളവ