काण्ड શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काण्डः
काण्डौ
काण्डाः
સંબોધન
काण्ड
काण्डौ
काण्डाः
દ્વિતીયા
काण्डम्
काण्डौ
काण्डान्
તૃતીયા
काण्डेन
काण्डाभ्याम्
काण्डैः
ચતુર્થી
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
પંચમી
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ષષ્ઠી
काण्डस्य
काण्डयोः
काण्डानाम्
સપ્તમી
काण्डे
काण्डयोः
काण्डेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काण्डः
काण्डौ
काण्डाः
સંબોધન
काण्ड
काण्डौ
काण्डाः
દ્વિતીયા
काण्डम्
काण्डौ
काण्डान्
તૃતીયા
काण्डेन
काण्डाभ्याम्
काण्डैः
ચતુર્થી
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
પંચમી
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ષષ્ઠી
काण्डस्य
काण्डयोः
काण्डानाम्
સપ્તમી
काण्डे
काण्डयोः
काण्डेषु


અન્ય