काणयत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काणयन्
काणयन्तौ
काणयन्तः
સંબોધન
काणयन्
काणयन्तौ
काणयन्तः
દ્વિતીયા
काणयन्तम्
काणयन्तौ
काणयतः
તૃતીયા
काणयता
काणयद्भ्याम्
काणयद्भिः
ચતુર્થી
काणयते
काणयद्भ्याम्
काणयद्भ्यः
પંચમી
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
ષષ્ઠી
काणयतः
काणयतोः
काणयताम्
સપ્તમી
काणयति
काणयतोः
काणयत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काणयन्
काणयन्तौ
काणयन्तः
સંબોધન
काणयन्
काणयन्तौ
काणयन्तः
દ્વિતીયા
काणयन्तम्
काणयन्तौ
काणयतः
તૃતીયા
काणयता
काणयद्भ्याम्
काणयद्भिः
ચતુર્થી
काणयते
काणयद्भ्याम्
काणयद्भ्यः
પંચમી
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
ષષ્ઠી
काणयतः
काणयतोः
काणयताम्
સપ્તમી
काणयति
काणयतोः
काणयत्सु


અન્ય