काटक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
काटकः
काटकौ
काटकाः
സംബോധന
काटक
काटकौ
काटकाः
ദ്വിതീയാ
काटकम्
काटकौ
काटकान्
തൃതീയാ
काटकेन
काटकाभ्याम्
काटकैः
ചതുർഥീ
काटकाय
काटकाभ्याम्
काटकेभ्यः
പഞ്ചമീ
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ഷഷ്ഠീ
काटकस्य
काटकयोः
काटकानाम्
സപ്തമീ
काटके
काटकयोः
काटकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
काटकः
काटकौ
काटकाः
സംബോധന
काटक
काटकौ
काटकाः
ദ്വിതീയാ
काटकम्
काटकौ
काटकान्
തൃതീയാ
काटकेन
काटकाभ्याम्
काटकैः
ചതുർഥീ
काटकाय
काटकाभ्याम्
काटकेभ्यः
പഞ്ചമീ
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ഷഷ്ഠീ
काटकस्य
काटकयोः
काटकानाम्
സപ്തമീ
काटके
काटकयोः
काटकेषु


മറ്റുള്ളവ