काटक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काटकः
काटकौ
काटकाः
સંબોધન
काटक
काटकौ
काटकाः
દ્વિતીયા
काटकम्
काटकौ
काटकान्
તૃતીયા
काटकेन
काटकाभ्याम्
काटकैः
ચતુર્થી
काटकाय
काटकाभ्याम्
काटकेभ्यः
પંચમી
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ષષ્ઠી
काटकस्य
काटकयोः
काटकानाम्
સપ્તમી
काटके
काटकयोः
काटकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काटकः
काटकौ
काटकाः
સંબોધન
काटक
काटकौ
काटकाः
દ્વિતીયા
काटकम्
काटकौ
काटकान्
તૃતીયા
काटकेन
काटकाभ्याम्
काटकैः
ચતુર્થી
काटकाय
काटकाभ्याम्
काटकेभ्यः
પંચમી
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ષષ્ઠી
काटकस्य
काटकयोः
काटकानाम्
સપ્તમી
काटके
काटकयोः
काटकेषु


અન્ય