काट શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काटः
काटौ
काटाः
સંબોધન
काट
काटौ
काटाः
દ્વિતીયા
काटम्
काटौ
काटान्
તૃતીયા
काटेन
काटाभ्याम्
काटैः
ચતુર્થી
काटाय
काटाभ्याम्
काटेभ्यः
પંચમી
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
ષષ્ઠી
काटस्य
काटयोः
काटानाम्
સપ્તમી
काटे
काटयोः
काटेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काटः
काटौ
काटाः
સંબોધન
काट
काटौ
काटाः
દ્વિતીયા
काटम्
काटौ
काटान्
તૃતીયા
काटेन
काटाभ्याम्
काटैः
ચતુર્થી
काटाय
काटाभ्याम्
काटेभ्यः
પંચમી
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
ષષ્ઠી
काटस्य
काटयोः
काटानाम्
સપ્તમી
काटे
काटयोः
काटेषु