काञ्चक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
काञ्चकः
काञ्चकौ
काञ्चकाः
സംബോധന
काञ्चक
काञ्चकौ
काञ्चकाः
ദ്വിതീയാ
काञ्चकम्
काञ्चकौ
काञ्चकान्
തൃതീയാ
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ചതുർഥീ
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
പഞ്ചമീ
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ഷഷ്ഠീ
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
സപ്തമീ
काञ्चके
काञ्चकयोः
काञ्चकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
काञ्चकः
काञ्चकौ
काञ्चकाः
സംബോധന
काञ्चक
काञ्चकौ
काञ्चकाः
ദ്വിതീയാ
काञ्चकम्
काञ्चकौ
काञ्चकान्
തൃതീയാ
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ചതുർഥീ
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
പഞ്ചമീ
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ഷഷ്ഠീ
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
സപ്തമീ
काञ्चके
काञ्चकयोः
काञ्चकेषु


മറ്റുള്ളവ