काञ्चक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काञ्चकः
काञ्चकौ
काञ्चकाः
સંબોધન
काञ्चक
काञ्चकौ
काञ्चकाः
દ્વિતીયા
काञ्चकम्
काञ्चकौ
काञ्चकान्
તૃતીયા
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ચતુર્થી
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
પંચમી
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ષષ્ઠી
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
સપ્તમી
काञ्चके
काञ्चकयोः
काञ्चकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काञ्चकः
काञ्चकौ
काञ्चकाः
સંબોધન
काञ्चक
काञ्चकौ
काञ्चकाः
દ્વિતીયા
काञ्चकम्
काञ्चकौ
काञ्चकान्
તૃતીયા
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ચતુર્થી
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
પંચમી
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ષષ્ઠી
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
સપ્તમી
काञ्चके
काञ्चकयोः
काञ्चकेषु


અન્ય