काङ्क्षितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
સંબોધન
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
દ્વિતીયા
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
તૃતીયા
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
ચતુર્થી
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
પંચમી
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ષષ્ઠી
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
સપ્તમી
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
સંબોધન
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
દ્વિતીયા
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
તૃતીયા
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
ચતુર્થી
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
પંચમી
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ષષ્ઠી
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
સપ્તમી
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


અન્ય