काकदन्तकीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
സംബോധന
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ദ്വിതീയാ
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
തൃതീയാ
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ചതുർഥീ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
പഞ്ചമീ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ഷഷ്ഠീ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
സപ്തമീ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
സംബോധന
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ദ്വിതീയാ
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
തൃതീയാ
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ചതുർഥീ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
പഞ്ചമീ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ഷഷ്ഠീ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
സപ്തമീ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु