काकदन्तकीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
સંબોધન
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
દ્વિતીયા
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
તૃતીયા
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ચતુર્થી
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
પંચમી
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ષષ્ઠી
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
સપ્તમી
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
સંબોધન
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
દ્વિતીયા
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
તૃતીયા
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ચતુર્થી
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
પંચમી
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ષષ્ઠી
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
સપ્તમી
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु