कशितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कशितव्यः
कशितव्यौ
कशितव्याः
സംബോധന
कशितव्य
कशितव्यौ
कशितव्याः
ദ്വിതീയാ
कशितव्यम्
कशितव्यौ
कशितव्यान्
തൃതീയാ
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ചതുർഥീ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
പഞ്ചമീ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ഷഷ്ഠീ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
സപ്തമീ
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कशितव्यः
कशितव्यौ
कशितव्याः
സംബോധന
कशितव्य
कशितव्यौ
कशितव्याः
ദ്വിതീയാ
कशितव्यम्
कशितव्यौ
कशितव्यान्
തൃതീയാ
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ചതുർഥീ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
പഞ്ചമീ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ഷഷ്ഠീ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
സപ്തമീ
कशितव्ये
कशितव्ययोः
कशितव्येषु


മറ്റുള്ളവ