कशितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कशितव्यः
कशितव्यौ
कशितव्याः
સંબોધન
कशितव्य
कशितव्यौ
कशितव्याः
દ્વિતીયા
कशितव्यम्
कशितव्यौ
कशितव्यान्
તૃતીયા
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ચતુર્થી
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
પંચમી
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ષષ્ઠી
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
સપ્તમી
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कशितव्यः
कशितव्यौ
कशितव्याः
સંબોધન
कशितव्य
कशितव्यौ
कशितव्याः
દ્વિતીયા
कशितव्यम्
कशितव्यौ
कशितव्यान्
તૃતીયા
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ચતુર્થી
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
પંચમી
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ષષ્ઠી
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
સપ્તમી
कशितव्ये
कशितव्ययोः
कशितव्येषु


અન્ય