कल्लितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
સંબોધન
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
દ્વિતીયા
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
તૃતીયા
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
ચતુર્થી
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
પંચમી
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
ષષ્ઠી
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
સપ્તમી
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
સંબોધન
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
દ્વિતીયા
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
તૃતીયા
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
ચતુર્થી
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
પંચમી
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
ષષ્ઠી
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
સપ્તમી
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु


અન્ય