कल्लमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कल्लमानः
कल्लमानौ
कल्लमानाः
സംബോധന
कल्लमान
कल्लमानौ
कल्लमानाः
ദ്വിതീയാ
कल्लमानम्
कल्लमानौ
कल्लमानान्
തൃതീയാ
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ചതുർഥീ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
പഞ്ചമീ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ഷഷ്ഠീ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
സപ്തമീ
कल्लमाने
कल्लमानयोः
कल्लमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कल्लमानः
कल्लमानौ
कल्लमानाः
സംബോധന
कल्लमान
कल्लमानौ
कल्लमानाः
ദ്വിതീയാ
कल्लमानम्
कल्लमानौ
कल्लमानान्
തൃതീയാ
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ചതുർഥീ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
പഞ്ചമീ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ഷഷ്ഠീ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
സപ്തമീ
कल्लमाने
कल्लमानयोः
कल्लमानेषु


മറ്റുള്ളവ