कल्लमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कल्लमानः
कल्लमानौ
कल्लमानाः
સંબોધન
कल्लमान
कल्लमानौ
कल्लमानाः
દ્વિતીયા
कल्लमानम्
कल्लमानौ
कल्लमानान्
તૃતીયા
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ચતુર્થી
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
પંચમી
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ષષ્ઠી
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
સપ્તમી
कल्लमाने
कल्लमानयोः
कल्लमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कल्लमानः
कल्लमानौ
कल्लमानाः
સંબોધન
कल्लमान
कल्लमानौ
कल्लमानाः
દ્વિતીયા
कल्लमानम्
कल्लमानौ
कल्लमानान्
તૃતીયા
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ચતુર્થી
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
પંચમી
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ષષ્ઠી
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
સપ્તમી
कल्लमाने
कल्लमानयोः
कल्लमानेषु


અન્ય