कल्मष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कल्मषः
कल्मषौ
कल्मषाः
સંબોધન
कल्मष
कल्मषौ
कल्मषाः
દ્વિતીયા
कल्मषम्
कल्मषौ
कल्मषान्
તૃતીયા
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
ચતુર્થી
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
પંચમી
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
ષષ્ઠી
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
સપ્તમી
कल्मषे
कल्मषयोः
कल्मषेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कल्मषः
कल्मषौ
कल्मषाः
સંબોધન
कल्मष
कल्मषौ
कल्मषाः
દ્વિતીયા
कल्मषम्
कल्मषौ
कल्मषान्
તૃતીયા
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
ચતુર્થી
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
પંચમી
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
ષષ્ઠી
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
સપ્તમી
कल्मषे
कल्मषयोः
कल्मषेषु


અન્ય