कल्प्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कल्प्यः
कल्प्यौ
कल्प्याः
સંબોધન
कल्प्य
कल्प्यौ
कल्प्याः
દ્વિતીયા
कल्प्यम्
कल्प्यौ
कल्प्यान्
તૃતીયા
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
ચતુર્થી
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
પંચમી
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ષષ્ઠી
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
સપ્તમી
कल्प्ये
कल्प्ययोः
कल्प्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कल्प्यः
कल्प्यौ
कल्प्याः
સંબોધન
कल्प्य
कल्प्यौ
कल्प्याः
દ્વિતીયા
कल्प्यम्
कल्प्यौ
कल्प्यान्
તૃતીયા
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
ચતુર્થી
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
પંચમી
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ષષ્ઠી
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
સપ્તમી
कल्प्ये
कल्प्ययोः
कल्प्येषु


અન્ય