कल्पितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कल्पितृ
कल्पितृणी
कल्पितॄणि
সম্বোধন
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
দ্বিতীয়া
कल्पितृ
कल्पितृणी
कल्पितॄणि
তৃতীয়া
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
চতুৰ্থী
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
পঞ্চমী
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ষষ্ঠী
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
সপ্তমী
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कल्पितृ
कल्पितृणी
कल्पितॄणि
সম্বোধন
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
দ্বিতীয়া
कल्पितृ
कल्पितृणी
कल्पितॄणि
তৃতীয়া
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
চতুৰ্থী
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
পঞ্চমী
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ষষ্ঠী
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
সপ্তমী
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


অন্য