कल्पित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कल्पितः
कल्पितौ
कल्पिताः
സംബോധന
कल्पित
कल्पितौ
कल्पिताः
ദ്വിതീയാ
कल्पितम्
कल्पितौ
कल्पितान्
തൃതീയാ
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
ചതുർഥീ
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
പഞ്ചമീ
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
ഷഷ്ഠീ
कल्पितस्य
कल्पितयोः
कल्पितानाम्
സപ്തമീ
कल्पिते
कल्पितयोः
कल्पितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कल्पितः
कल्पितौ
कल्पिताः
സംബോധന
कल्पित
कल्पितौ
कल्पिताः
ദ്വിതീയാ
कल्पितम्
कल्पितौ
कल्पितान्
തൃതീയാ
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
ചതുർഥീ
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
പഞ്ചമീ
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
ഷഷ്ഠീ
कल्पितस्य
कल्पितयोः
कल्पितानाम्
സപ്തമീ
कल्पिते
कल्पितयोः
कल्पितेषु


മറ്റുള്ളവ