कलह ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कलहः
कलहौ
कलहाः
സംബോധന
कलह
कलहौ
कलहाः
ദ്വിതീയാ
कलहम्
कलहौ
कलहान्
തൃതീയാ
कलहेन
कलहाभ्याम्
कलहैः
ചതുർഥീ
कलहाय
कलहाभ्याम्
कलहेभ्यः
പഞ്ചമീ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ഷഷ്ഠീ
कलहस्य
कलहयोः
कलहानाम्
സപ്തമീ
कलहे
कलहयोः
कलहेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कलहः
कलहौ
कलहाः
സംബോധന
कलह
कलहौ
कलहाः
ദ്വിതീയാ
कलहम्
कलहौ
कलहान्
തൃതീയാ
कलहेन
कलहाभ्याम्
कलहैः
ചതുർഥീ
कलहाय
कलहाभ्याम्
कलहेभ्यः
പഞ്ചമീ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ഷഷ്ഠീ
कलहस्य
कलहयोः
कलहानाम्
സപ്തമീ
कलहे
कलहयोः
कलहेषु