कलयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कलयितव्यः
कलयितव्यौ
कलयितव्याः
સંબોધન
कलयितव्य
कलयितव्यौ
कलयितव्याः
દ્વિતીયા
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
તૃતીયા
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
ચતુર્થી
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
પંચમી
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
ષષ્ઠી
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
સપ્તમી
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कलयितव्यः
कलयितव्यौ
कलयितव्याः
સંબોધન
कलयितव्य
कलयितव्यौ
कलयितव्याः
દ્વિતીયા
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
તૃતીયા
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
ચતુર્થી
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
પંચમી
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
ષષ્ઠી
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
સપ્તમી
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु


અન્ય