कलयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कलयमानः
कलयमानौ
कलयमानाः
સંબોધન
कलयमान
कलयमानौ
कलयमानाः
દ્વિતીયા
कलयमानम्
कलयमानौ
कलयमानान्
તૃતીયા
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
ચતુર્થી
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
પંચમી
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
ષષ્ઠી
कलयमानस्य
कलयमानयोः
कलयमानानाम्
સપ્તમી
कलयमाने
कलयमानयोः
कलयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कलयमानः
कलयमानौ
कलयमानाः
સંબોધન
कलयमान
कलयमानौ
कलयमानाः
દ્વિતીયા
कलयमानम्
कलयमानौ
कलयमानान्
તૃતીયા
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
ચતુર્થી
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
પંચમી
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
ષષ્ઠી
कलयमानस्य
कलयमानयोः
कलयमानानाम्
સપ્તમી
कलयमाने
कलयमानयोः
कलयमानेषु


અન્ય