कलनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कलनीयः
कलनीयौ
कलनीयाः
સંબોધન
कलनीय
कलनीयौ
कलनीयाः
દ્વિતીયા
कलनीयम्
कलनीयौ
कलनीयान्
તૃતીયા
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
ચતુર્થી
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
પંચમી
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
ષષ્ઠી
कलनीयस्य
कलनीययोः
कलनीयानाम्
સપ્તમી
कलनीये
कलनीययोः
कलनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कलनीयः
कलनीयौ
कलनीयाः
સંબોધન
कलनीय
कलनीयौ
कलनीयाः
દ્વિતીયા
कलनीयम्
कलनीयौ
कलनीयान्
તૃતીયા
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
ચતુર્થી
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
પંચમી
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
ષષ્ઠી
कलनीयस्य
कलनीययोः
कलनीयानाम्
સપ્તમી
कलनीये
कलनीययोः
कलनीयेषु


અન્ય