कलक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कलकः
कलकौ
कलकाः
સંબોધન
कलक
कलकौ
कलकाः
દ્વિતીયા
कलकम्
कलकौ
कलकान्
તૃતીયા
कलकेन
कलकाभ्याम्
कलकैः
ચતુર્થી
कलकाय
कलकाभ्याम्
कलकेभ्यः
પંચમી
कलकात् / कलकाद्
कलकाभ्याम्
कलकेभ्यः
ષષ્ઠી
कलकस्य
कलकयोः
कलकानाम्
સપ્તમી
कलके
कलकयोः
कलकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कलकः
कलकौ
कलकाः
સંબોધન
कलक
कलकौ
कलकाः
દ્વિતીયા
कलकम्
कलकौ
कलकान्
તૃતીયા
कलकेन
कलकाभ्याम्
कलकैः
ચતુર્થી
कलकाय
कलकाभ्याम्
कलकेभ्यः
પંચમી
कलकात् / कलकाद्
कलकाभ्याम्
कलकेभ्यः
ષષ્ઠી
कलकस्य
कलकयोः
कलकानाम्
સપ્તમી
कलके
कलकयोः
कलकेषु


અન્ય